Declension table of ?māṃsavarṣin

Deva

MasculineSingularDualPlural
Nominativemāṃsavarṣī māṃsavarṣiṇau māṃsavarṣiṇaḥ
Vocativemāṃsavarṣin māṃsavarṣiṇau māṃsavarṣiṇaḥ
Accusativemāṃsavarṣiṇam māṃsavarṣiṇau māṃsavarṣiṇaḥ
Instrumentalmāṃsavarṣiṇā māṃsavarṣibhyām māṃsavarṣibhiḥ
Dativemāṃsavarṣiṇe māṃsavarṣibhyām māṃsavarṣibhyaḥ
Ablativemāṃsavarṣiṇaḥ māṃsavarṣibhyām māṃsavarṣibhyaḥ
Genitivemāṃsavarṣiṇaḥ māṃsavarṣiṇoḥ māṃsavarṣiṇām
Locativemāṃsavarṣiṇi māṃsavarṣiṇoḥ māṃsavarṣiṣu

Compound māṃsavarṣi -

Adverb -māṃsavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria