Declension table of ?māṃsavṛddhi

Deva

FeminineSingularDualPlural
Nominativemāṃsavṛddhiḥ māṃsavṛddhī māṃsavṛddhayaḥ
Vocativemāṃsavṛddhe māṃsavṛddhī māṃsavṛddhayaḥ
Accusativemāṃsavṛddhim māṃsavṛddhī māṃsavṛddhīḥ
Instrumentalmāṃsavṛddhyā māṃsavṛddhibhyām māṃsavṛddhibhiḥ
Dativemāṃsavṛddhyai māṃsavṛddhaye māṃsavṛddhibhyām māṃsavṛddhibhyaḥ
Ablativemāṃsavṛddhyāḥ māṃsavṛddheḥ māṃsavṛddhibhyām māṃsavṛddhibhyaḥ
Genitivemāṃsavṛddhyāḥ māṃsavṛddheḥ māṃsavṛddhyoḥ māṃsavṛddhīnām
Locativemāṃsavṛddhyām māṃsavṛddhau māṃsavṛddhyoḥ māṃsavṛddhiṣu

Compound māṃsavṛddhi -

Adverb -māṃsavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria