Declension table of ?māṃsaudanikī

Deva

FeminineSingularDualPlural
Nominativemāṃsaudanikī māṃsaudanikyau māṃsaudanikyaḥ
Vocativemāṃsaudaniki māṃsaudanikyau māṃsaudanikyaḥ
Accusativemāṃsaudanikīm māṃsaudanikyau māṃsaudanikīḥ
Instrumentalmāṃsaudanikyā māṃsaudanikībhyām māṃsaudanikībhiḥ
Dativemāṃsaudanikyai māṃsaudanikībhyām māṃsaudanikībhyaḥ
Ablativemāṃsaudanikyāḥ māṃsaudanikībhyām māṃsaudanikībhyaḥ
Genitivemāṃsaudanikyāḥ māṃsaudanikyoḥ māṃsaudanikīnām
Locativemāṃsaudanikyām māṃsaudanikyoḥ māṃsaudanikīṣu

Compound māṃsaudaniki - māṃsaudanikī -

Adverb -māṃsaudaniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria