Declension table of ?māṃsaudanika

Deva

MasculineSingularDualPlural
Nominativemāṃsaudanikaḥ māṃsaudanikau māṃsaudanikāḥ
Vocativemāṃsaudanika māṃsaudanikau māṃsaudanikāḥ
Accusativemāṃsaudanikam māṃsaudanikau māṃsaudanikān
Instrumentalmāṃsaudanikena māṃsaudanikābhyām māṃsaudanikaiḥ māṃsaudanikebhiḥ
Dativemāṃsaudanikāya māṃsaudanikābhyām māṃsaudanikebhyaḥ
Ablativemāṃsaudanikāt māṃsaudanikābhyām māṃsaudanikebhyaḥ
Genitivemāṃsaudanikasya māṃsaudanikayoḥ māṃsaudanikānām
Locativemāṃsaudanike māṃsaudanikayoḥ māṃsaudanikeṣu

Compound māṃsaudanika -

Adverb -māṃsaudanikam -māṃsaudanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria