Declension table of ?māṃsaudanapiṇḍa

Deva

MasculineSingularDualPlural
Nominativemāṃsaudanapiṇḍaḥ māṃsaudanapiṇḍau māṃsaudanapiṇḍāḥ
Vocativemāṃsaudanapiṇḍa māṃsaudanapiṇḍau māṃsaudanapiṇḍāḥ
Accusativemāṃsaudanapiṇḍam māṃsaudanapiṇḍau māṃsaudanapiṇḍān
Instrumentalmāṃsaudanapiṇḍena māṃsaudanapiṇḍābhyām māṃsaudanapiṇḍaiḥ
Dativemāṃsaudanapiṇḍāya māṃsaudanapiṇḍābhyām māṃsaudanapiṇḍebhyaḥ
Ablativemāṃsaudanapiṇḍāt māṃsaudanapiṇḍābhyām māṃsaudanapiṇḍebhyaḥ
Genitivemāṃsaudanapiṇḍasya māṃsaudanapiṇḍayoḥ māṃsaudanapiṇḍānām
Locativemāṃsaudanapiṇḍe māṃsaudanapiṇḍayoḥ māṃsaudanapiṇḍeṣu

Compound māṃsaudanapiṇḍa -

Adverb -māṃsaudanapiṇḍam -māṃsaudanapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria