Declension table of ?māṃsaudana

Deva

MasculineSingularDualPlural
Nominativemāṃsaudanaḥ māṃsaudanau māṃsaudanāḥ
Vocativemāṃsaudana māṃsaudanau māṃsaudanāḥ
Accusativemāṃsaudanam māṃsaudanau māṃsaudanān
Instrumentalmāṃsaudanena māṃsaudanābhyām māṃsaudanaiḥ māṃsaudanebhiḥ
Dativemāṃsaudanāya māṃsaudanābhyām māṃsaudanebhyaḥ
Ablativemāṃsaudanāt māṃsaudanābhyām māṃsaudanebhyaḥ
Genitivemāṃsaudanasya māṃsaudanayoḥ māṃsaudanānām
Locativemāṃsaudane māṃsaudanayoḥ māṃsaudaneṣu

Compound māṃsaudana -

Adverb -māṃsaudanam -māṃsaudanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria