Declension table of ?māṃsatāna

Deva

MasculineSingularDualPlural
Nominativemāṃsatānaḥ māṃsatānau māṃsatānāḥ
Vocativemāṃsatāna māṃsatānau māṃsatānāḥ
Accusativemāṃsatānam māṃsatānau māṃsatānān
Instrumentalmāṃsatānena māṃsatānābhyām māṃsatānaiḥ māṃsatānebhiḥ
Dativemāṃsatānāya māṃsatānābhyām māṃsatānebhyaḥ
Ablativemāṃsatānāt māṃsatānābhyām māṃsatānebhyaḥ
Genitivemāṃsatānasya māṃsatānayoḥ māṃsatānānām
Locativemāṃsatāne māṃsatānayoḥ māṃsatāneṣu

Compound māṃsatāna -

Adverb -māṃsatānam -māṃsatānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria