Declension table of ?māṃsasaṅghāta

Deva

MasculineSingularDualPlural
Nominativemāṃsasaṅghātaḥ māṃsasaṅghātau māṃsasaṅghātāḥ
Vocativemāṃsasaṅghāta māṃsasaṅghātau māṃsasaṅghātāḥ
Accusativemāṃsasaṅghātam māṃsasaṅghātau māṃsasaṅghātān
Instrumentalmāṃsasaṅghātena māṃsasaṅghātābhyām māṃsasaṅghātaiḥ māṃsasaṅghātebhiḥ
Dativemāṃsasaṅghātāya māṃsasaṅghātābhyām māṃsasaṅghātebhyaḥ
Ablativemāṃsasaṅghātāt māṃsasaṅghātābhyām māṃsasaṅghātebhyaḥ
Genitivemāṃsasaṅghātasya māṃsasaṅghātayoḥ māṃsasaṅghātānām
Locativemāṃsasaṅghāte māṃsasaṅghātayoḥ māṃsasaṅghāteṣu

Compound māṃsasaṅghāta -

Adverb -māṃsasaṅghātam -māṃsasaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria