Declension table of ?māṃsapuṣpikā

Deva

FeminineSingularDualPlural
Nominativemāṃsapuṣpikā māṃsapuṣpike māṃsapuṣpikāḥ
Vocativemāṃsapuṣpike māṃsapuṣpike māṃsapuṣpikāḥ
Accusativemāṃsapuṣpikām māṃsapuṣpike māṃsapuṣpikāḥ
Instrumentalmāṃsapuṣpikayā māṃsapuṣpikābhyām māṃsapuṣpikābhiḥ
Dativemāṃsapuṣpikāyai māṃsapuṣpikābhyām māṃsapuṣpikābhyaḥ
Ablativemāṃsapuṣpikāyāḥ māṃsapuṣpikābhyām māṃsapuṣpikābhyaḥ
Genitivemāṃsapuṣpikāyāḥ māṃsapuṣpikayoḥ māṃsapuṣpikāṇām
Locativemāṃsapuṣpikāyām māṃsapuṣpikayoḥ māṃsapuṣpikāsu

Adverb -māṃsapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria