Declension table of ?māṃsapraroha

Deva

MasculineSingularDualPlural
Nominativemāṃsaprarohaḥ māṃsaprarohau māṃsaprarohāḥ
Vocativemāṃsapraroha māṃsaprarohau māṃsaprarohāḥ
Accusativemāṃsapraroham māṃsaprarohau māṃsaprarohān
Instrumentalmāṃsapraroheṇa māṃsaprarohābhyām māṃsaprarohaiḥ māṃsaprarohebhiḥ
Dativemāṃsaprarohāya māṃsaprarohābhyām māṃsaprarohebhyaḥ
Ablativemāṃsaprarohāt māṃsaprarohābhyām māṃsaprarohebhyaḥ
Genitivemāṃsaprarohasya māṃsaprarohayoḥ māṃsaprarohāṇām
Locativemāṃsaprarohe māṃsaprarohayoḥ māṃsapraroheṣu

Compound māṃsapraroha -

Adverb -māṃsapraroham -māṃsaprarohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria