Declension table of ?māṃsapitta

Deva

NeuterSingularDualPlural
Nominativemāṃsapittam māṃsapitte māṃsapittāni
Vocativemāṃsapitta māṃsapitte māṃsapittāni
Accusativemāṃsapittam māṃsapitte māṃsapittāni
Instrumentalmāṃsapittena māṃsapittābhyām māṃsapittaiḥ
Dativemāṃsapittāya māṃsapittābhyām māṃsapittebhyaḥ
Ablativemāṃsapittāt māṃsapittābhyām māṃsapittebhyaḥ
Genitivemāṃsapittasya māṃsapittayoḥ māṃsapittānām
Locativemāṃsapitte māṃsapittayoḥ māṃsapitteṣu

Compound māṃsapitta -

Adverb -māṃsapittam -māṃsapittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria