Declension table of ?māṃsapīyūṣalatā

Deva

FeminineSingularDualPlural
Nominativemāṃsapīyūṣalatā māṃsapīyūṣalate māṃsapīyūṣalatāḥ
Vocativemāṃsapīyūṣalate māṃsapīyūṣalate māṃsapīyūṣalatāḥ
Accusativemāṃsapīyūṣalatām māṃsapīyūṣalate māṃsapīyūṣalatāḥ
Instrumentalmāṃsapīyūṣalatayā māṃsapīyūṣalatābhyām māṃsapīyūṣalatābhiḥ
Dativemāṃsapīyūṣalatāyai māṃsapīyūṣalatābhyām māṃsapīyūṣalatābhyaḥ
Ablativemāṃsapīyūṣalatāyāḥ māṃsapīyūṣalatābhyām māṃsapīyūṣalatābhyaḥ
Genitivemāṃsapīyūṣalatāyāḥ māṃsapīyūṣalatayoḥ māṃsapīyūṣalatānām
Locativemāṃsapīyūṣalatāyām māṃsapīyūṣalatayoḥ māṃsapīyūṣalatāsu

Adverb -māṃsapīyūṣalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria