Declension table of ?māṃsapiṭaka

Deva

MasculineSingularDualPlural
Nominativemāṃsapiṭakaḥ māṃsapiṭakau māṃsapiṭakāḥ
Vocativemāṃsapiṭaka māṃsapiṭakau māṃsapiṭakāḥ
Accusativemāṃsapiṭakam māṃsapiṭakau māṃsapiṭakān
Instrumentalmāṃsapiṭakena māṃsapiṭakābhyām māṃsapiṭakaiḥ māṃsapiṭakebhiḥ
Dativemāṃsapiṭakāya māṃsapiṭakābhyām māṃsapiṭakebhyaḥ
Ablativemāṃsapiṭakāt māṃsapiṭakābhyām māṃsapiṭakebhyaḥ
Genitivemāṃsapiṭakasya māṃsapiṭakayoḥ māṃsapiṭakānām
Locativemāṃsapiṭake māṃsapiṭakayoḥ māṃsapiṭakeṣu

Compound māṃsapiṭaka -

Adverb -māṃsapiṭakam -māṃsapiṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria