Declension table of ?māṃsapiṇḍagṛhītavadana

Deva

NeuterSingularDualPlural
Nominativemāṃsapiṇḍagṛhītavadanam māṃsapiṇḍagṛhītavadane māṃsapiṇḍagṛhītavadanāni
Vocativemāṃsapiṇḍagṛhītavadana māṃsapiṇḍagṛhītavadane māṃsapiṇḍagṛhītavadanāni
Accusativemāṃsapiṇḍagṛhītavadanam māṃsapiṇḍagṛhītavadane māṃsapiṇḍagṛhītavadanāni
Instrumentalmāṃsapiṇḍagṛhītavadanena māṃsapiṇḍagṛhītavadanābhyām māṃsapiṇḍagṛhītavadanaiḥ
Dativemāṃsapiṇḍagṛhītavadanāya māṃsapiṇḍagṛhītavadanābhyām māṃsapiṇḍagṛhītavadanebhyaḥ
Ablativemāṃsapiṇḍagṛhītavadanāt māṃsapiṇḍagṛhītavadanābhyām māṃsapiṇḍagṛhītavadanebhyaḥ
Genitivemāṃsapiṇḍagṛhītavadanasya māṃsapiṇḍagṛhītavadanayoḥ māṃsapiṇḍagṛhītavadanānām
Locativemāṃsapiṇḍagṛhītavadane māṃsapiṇḍagṛhītavadanayoḥ māṃsapiṇḍagṛhītavadaneṣu

Compound māṃsapiṇḍagṛhītavadana -

Adverb -māṃsapiṇḍagṛhītavadanam -māṃsapiṇḍagṛhītavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria