Declension table of ?māṃsapiṇḍagṛhītavadana

Deva

MasculineSingularDualPlural
Nominativemāṃsapiṇḍagṛhītavadanaḥ māṃsapiṇḍagṛhītavadanau māṃsapiṇḍagṛhītavadanāḥ
Vocativemāṃsapiṇḍagṛhītavadana māṃsapiṇḍagṛhītavadanau māṃsapiṇḍagṛhītavadanāḥ
Accusativemāṃsapiṇḍagṛhītavadanam māṃsapiṇḍagṛhītavadanau māṃsapiṇḍagṛhītavadanān
Instrumentalmāṃsapiṇḍagṛhītavadanena māṃsapiṇḍagṛhītavadanābhyām māṃsapiṇḍagṛhītavadanaiḥ māṃsapiṇḍagṛhītavadanebhiḥ
Dativemāṃsapiṇḍagṛhītavadanāya māṃsapiṇḍagṛhītavadanābhyām māṃsapiṇḍagṛhītavadanebhyaḥ
Ablativemāṃsapiṇḍagṛhītavadanāt māṃsapiṇḍagṛhītavadanābhyām māṃsapiṇḍagṛhītavadanebhyaḥ
Genitivemāṃsapiṇḍagṛhītavadanasya māṃsapiṇḍagṛhītavadanayoḥ māṃsapiṇḍagṛhītavadanānām
Locativemāṃsapiṇḍagṛhītavadane māṃsapiṇḍagṛhītavadanayoḥ māṃsapiṇḍagṛhītavadaneṣu

Compound māṃsapiṇḍagṛhītavadana -

Adverb -māṃsapiṇḍagṛhītavadanam -māṃsapiṇḍagṛhītavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria