Declension table of ?māṃsapiṇḍa

Deva

MasculineSingularDualPlural
Nominativemāṃsapiṇḍaḥ māṃsapiṇḍau māṃsapiṇḍāḥ
Vocativemāṃsapiṇḍa māṃsapiṇḍau māṃsapiṇḍāḥ
Accusativemāṃsapiṇḍam māṃsapiṇḍau māṃsapiṇḍān
Instrumentalmāṃsapiṇḍena māṃsapiṇḍābhyām māṃsapiṇḍaiḥ
Dativemāṃsapiṇḍāya māṃsapiṇḍābhyām māṃsapiṇḍebhyaḥ
Ablativemāṃsapiṇḍāt māṃsapiṇḍābhyām māṃsapiṇḍebhyaḥ
Genitivemāṃsapiṇḍasya māṃsapiṇḍayoḥ māṃsapiṇḍānām
Locativemāṃsapiṇḍe māṃsapiṇḍayoḥ māṃsapiṇḍeṣu

Compound māṃsapiṇḍa -

Adverb -māṃsapiṇḍam -māṃsapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria