Declension table of ?māṃsaphala

Deva

MasculineSingularDualPlural
Nominativemāṃsaphalaḥ māṃsaphalau māṃsaphalāḥ
Vocativemāṃsaphala māṃsaphalau māṃsaphalāḥ
Accusativemāṃsaphalam māṃsaphalau māṃsaphalān
Instrumentalmāṃsaphalena māṃsaphalābhyām māṃsaphalaiḥ māṃsaphalebhiḥ
Dativemāṃsaphalāya māṃsaphalābhyām māṃsaphalebhyaḥ
Ablativemāṃsaphalāt māṃsaphalābhyām māṃsaphalebhyaḥ
Genitivemāṃsaphalasya māṃsaphalayoḥ māṃsaphalānām
Locativemāṃsaphale māṃsaphalayoḥ māṃsaphaleṣu

Compound māṃsaphala -

Adverb -māṃsaphalam -māṃsaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria