Declension table of ?māṃsapeśī

Deva

FeminineSingularDualPlural
Nominativemāṃsapeśī māṃsapeśyau māṃsapeśyaḥ
Vocativemāṃsapeśi māṃsapeśyau māṃsapeśyaḥ
Accusativemāṃsapeśīm māṃsapeśyau māṃsapeśīḥ
Instrumentalmāṃsapeśyā māṃsapeśībhyām māṃsapeśībhiḥ
Dativemāṃsapeśyai māṃsapeśībhyām māṃsapeśībhyaḥ
Ablativemāṃsapeśyāḥ māṃsapeśībhyām māṃsapeśībhyaḥ
Genitivemāṃsapeśyāḥ māṃsapeśyoḥ māṃsapeśīnām
Locativemāṃsapeśyām māṃsapeśyoḥ māṃsapeśīṣu

Compound māṃsapeśi - māṃsapeśī -

Adverb -māṃsapeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria