Declension table of ?māṃsapacana

Deva

NeuterSingularDualPlural
Nominativemāṃsapacanam māṃsapacane māṃsapacanāni
Vocativemāṃsapacana māṃsapacane māṃsapacanāni
Accusativemāṃsapacanam māṃsapacane māṃsapacanāni
Instrumentalmāṃsapacanena māṃsapacanābhyām māṃsapacanaiḥ
Dativemāṃsapacanāya māṃsapacanābhyām māṃsapacanebhyaḥ
Ablativemāṃsapacanāt māṃsapacanābhyām māṃsapacanebhyaḥ
Genitivemāṃsapacanasya māṃsapacanayoḥ māṃsapacanānām
Locativemāṃsapacane māṃsapacanayoḥ māṃsapacaneṣu

Compound māṃsapacana -

Adverb -māṃsapacanam -māṃsapacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria