Declension table of ?māṃsapa

Deva

MasculineSingularDualPlural
Nominativemāṃsapaḥ māṃsapau māṃsapāḥ
Vocativemāṃsapa māṃsapau māṃsapāḥ
Accusativemāṃsapam māṃsapau māṃsapān
Instrumentalmāṃsapena māṃsapābhyām māṃsapaiḥ māṃsapebhiḥ
Dativemāṃsapāya māṃsapābhyām māṃsapebhyaḥ
Ablativemāṃsapāt māṃsapābhyām māṃsapebhyaḥ
Genitivemāṃsapasya māṃsapayoḥ māṃsapānām
Locativemāṃsape māṃsapayoḥ māṃsapeṣu

Compound māṃsapa -

Adverb -māṃsapam -māṃsapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria