Declension table of ?māṃsamukhī

Deva

FeminineSingularDualPlural
Nominativemāṃsamukhī māṃsamukhyau māṃsamukhyaḥ
Vocativemāṃsamukhi māṃsamukhyau māṃsamukhyaḥ
Accusativemāṃsamukhīm māṃsamukhyau māṃsamukhīḥ
Instrumentalmāṃsamukhyā māṃsamukhībhyām māṃsamukhībhiḥ
Dativemāṃsamukhyai māṃsamukhībhyām māṃsamukhībhyaḥ
Ablativemāṃsamukhyāḥ māṃsamukhībhyām māṃsamukhībhyaḥ
Genitivemāṃsamukhyāḥ māṃsamukhyoḥ māṃsamukhīnām
Locativemāṃsamukhyām māṃsamukhyoḥ māṃsamukhīṣu

Compound māṃsamukhi - māṃsamukhī -

Adverb -māṃsamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria