Declension table of ?māṃsamukha

Deva

NeuterSingularDualPlural
Nominativemāṃsamukham māṃsamukhe māṃsamukhāni
Vocativemāṃsamukha māṃsamukhe māṃsamukhāni
Accusativemāṃsamukham māṃsamukhe māṃsamukhāni
Instrumentalmāṃsamukhena māṃsamukhābhyām māṃsamukhaiḥ
Dativemāṃsamukhāya māṃsamukhābhyām māṃsamukhebhyaḥ
Ablativemāṃsamukhāt māṃsamukhābhyām māṃsamukhebhyaḥ
Genitivemāṃsamukhasya māṃsamukhayoḥ māṃsamukhānām
Locativemāṃsamukhe māṃsamukhayoḥ māṃsamukheṣu

Compound māṃsamukha -

Adverb -māṃsamukham -māṃsamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria