Declension table of ?māṃsamukha

Deva

MasculineSingularDualPlural
Nominativemāṃsamukhaḥ māṃsamukhau māṃsamukhāḥ
Vocativemāṃsamukha māṃsamukhau māṃsamukhāḥ
Accusativemāṃsamukham māṃsamukhau māṃsamukhān
Instrumentalmāṃsamukhena māṃsamukhābhyām māṃsamukhaiḥ māṃsamukhebhiḥ
Dativemāṃsamukhāya māṃsamukhābhyām māṃsamukhebhyaḥ
Ablativemāṃsamukhāt māṃsamukhābhyām māṃsamukhebhyaḥ
Genitivemāṃsamukhasya māṃsamukhayoḥ māṃsamukhānām
Locativemāṃsamukhe māṃsamukhayoḥ māṃsamukheṣu

Compound māṃsamukha -

Adverb -māṃsamukham -māṃsamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria