Declension table of ?māṃsamaithuna

Deva

NeuterSingularDualPlural
Nominativemāṃsamaithunam māṃsamaithune māṃsamaithunāni
Vocativemāṃsamaithuna māṃsamaithune māṃsamaithunāni
Accusativemāṃsamaithunam māṃsamaithune māṃsamaithunāni
Instrumentalmāṃsamaithunena māṃsamaithunābhyām māṃsamaithunaiḥ
Dativemāṃsamaithunāya māṃsamaithunābhyām māṃsamaithunebhyaḥ
Ablativemāṃsamaithunāt māṃsamaithunābhyām māṃsamaithunebhyaḥ
Genitivemāṃsamaithunasya māṃsamaithunayoḥ māṃsamaithunānām
Locativemāṃsamaithune māṃsamaithunayoḥ māṃsamaithuneṣu

Compound māṃsamaithuna -

Adverb -māṃsamaithunam -māṃsamaithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria