Declension table of ?māṃsalubdha

Deva

NeuterSingularDualPlural
Nominativemāṃsalubdham māṃsalubdhe māṃsalubdhāni
Vocativemāṃsalubdha māṃsalubdhe māṃsalubdhāni
Accusativemāṃsalubdham māṃsalubdhe māṃsalubdhāni
Instrumentalmāṃsalubdhena māṃsalubdhābhyām māṃsalubdhaiḥ
Dativemāṃsalubdhāya māṃsalubdhābhyām māṃsalubdhebhyaḥ
Ablativemāṃsalubdhāt māṃsalubdhābhyām māṃsalubdhebhyaḥ
Genitivemāṃsalubdhasya māṃsalubdhayoḥ māṃsalubdhānām
Locativemāṃsalubdhe māṃsalubdhayoḥ māṃsalubdheṣu

Compound māṃsalubdha -

Adverb -māṃsalubdham -māṃsalubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria