Declension table of ?māṃsalaphalā

Deva

FeminineSingularDualPlural
Nominativemāṃsalaphalā māṃsalaphale māṃsalaphalāḥ
Vocativemāṃsalaphale māṃsalaphale māṃsalaphalāḥ
Accusativemāṃsalaphalām māṃsalaphale māṃsalaphalāḥ
Instrumentalmāṃsalaphalayā māṃsalaphalābhyām māṃsalaphalābhiḥ
Dativemāṃsalaphalāyai māṃsalaphalābhyām māṃsalaphalābhyaḥ
Ablativemāṃsalaphalāyāḥ māṃsalaphalābhyām māṃsalaphalābhyaḥ
Genitivemāṃsalaphalāyāḥ māṃsalaphalayoḥ māṃsalaphalānām
Locativemāṃsalaphalāyām māṃsalaphalayoḥ māṃsalaphalāsu

Adverb -māṃsalaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria