Declension table of ?māṃsalā

Deva

FeminineSingularDualPlural
Nominativemāṃsalā māṃsale māṃsalāḥ
Vocativemāṃsale māṃsale māṃsalāḥ
Accusativemāṃsalām māṃsale māṃsalāḥ
Instrumentalmāṃsalayā māṃsalābhyām māṃsalābhiḥ
Dativemāṃsalāyai māṃsalābhyām māṃsalābhyaḥ
Ablativemāṃsalāyāḥ māṃsalābhyām māṃsalābhyaḥ
Genitivemāṃsalāyāḥ māṃsalayoḥ māṃsalānām
Locativemāṃsalāyām māṃsalayoḥ māṃsalāsu

Adverb -māṃsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria