Declension table of ?māṃsala

Deva

MasculineSingularDualPlural
Nominativemāṃsalaḥ māṃsalau māṃsalāḥ
Vocativemāṃsala māṃsalau māṃsalāḥ
Accusativemāṃsalam māṃsalau māṃsalān
Instrumentalmāṃsalena māṃsalābhyām māṃsalaiḥ māṃsalebhiḥ
Dativemāṃsalāya māṃsalābhyām māṃsalebhyaḥ
Ablativemāṃsalāt māṃsalābhyām māṃsalebhyaḥ
Genitivemāṃsalasya māṃsalayoḥ māṃsalānām
Locativemāṃsale māṃsalayoḥ māṃsaleṣu

Compound māṃsala -

Adverb -māṃsalam -māṃsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria