Declension table of ?māṃsakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativemāṃsakhaṇḍam māṃsakhaṇḍe māṃsakhaṇḍāni
Vocativemāṃsakhaṇḍa māṃsakhaṇḍe māṃsakhaṇḍāni
Accusativemāṃsakhaṇḍam māṃsakhaṇḍe māṃsakhaṇḍāni
Instrumentalmāṃsakhaṇḍena māṃsakhaṇḍābhyām māṃsakhaṇḍaiḥ
Dativemāṃsakhaṇḍāya māṃsakhaṇḍābhyām māṃsakhaṇḍebhyaḥ
Ablativemāṃsakhaṇḍāt māṃsakhaṇḍābhyām māṃsakhaṇḍebhyaḥ
Genitivemāṃsakhaṇḍasya māṃsakhaṇḍayoḥ māṃsakhaṇḍānām
Locativemāṃsakhaṇḍe māṃsakhaṇḍayoḥ māṃsakhaṇḍeṣu

Compound māṃsakhaṇḍa -

Adverb -māṃsakhaṇḍam -māṃsakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria