Declension table of ?māṃsakandī

Deva

FeminineSingularDualPlural
Nominativemāṃsakandī māṃsakandyau māṃsakandyaḥ
Vocativemāṃsakandi māṃsakandyau māṃsakandyaḥ
Accusativemāṃsakandīm māṃsakandyau māṃsakandīḥ
Instrumentalmāṃsakandyā māṃsakandībhyām māṃsakandībhiḥ
Dativemāṃsakandyai māṃsakandībhyām māṃsakandībhyaḥ
Ablativemāṃsakandyāḥ māṃsakandībhyām māṃsakandībhyaḥ
Genitivemāṃsakandyāḥ māṃsakandyoḥ māṃsakandīnām
Locativemāṃsakandyām māṃsakandyoḥ māṃsakandīṣu

Compound māṃsakandi - māṃsakandī -

Adverb -māṃsakandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria