Declension table of ?māṃsakāma

Deva

NeuterSingularDualPlural
Nominativemāṃsakāmam māṃsakāme māṃsakāmāni
Vocativemāṃsakāma māṃsakāme māṃsakāmāni
Accusativemāṃsakāmam māṃsakāme māṃsakāmāni
Instrumentalmāṃsakāmena māṃsakāmābhyām māṃsakāmaiḥ
Dativemāṃsakāmāya māṃsakāmābhyām māṃsakāmebhyaḥ
Ablativemāṃsakāmāt māṃsakāmābhyām māṃsakāmebhyaḥ
Genitivemāṃsakāmasya māṃsakāmayoḥ māṃsakāmānām
Locativemāṃsakāme māṃsakāmayoḥ māṃsakāmeṣu

Compound māṃsakāma -

Adverb -māṃsakāmam -māṃsakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria