Declension table of ?māṃsakāma

Deva

MasculineSingularDualPlural
Nominativemāṃsakāmaḥ māṃsakāmau māṃsakāmāḥ
Vocativemāṃsakāma māṃsakāmau māṃsakāmāḥ
Accusativemāṃsakāmam māṃsakāmau māṃsakāmān
Instrumentalmāṃsakāmena māṃsakāmābhyām māṃsakāmaiḥ
Dativemāṃsakāmāya māṃsakāmābhyām māṃsakāmebhyaḥ
Ablativemāṃsakāmāt māṃsakāmābhyām māṃsakāmebhyaḥ
Genitivemāṃsakāmasya māṃsakāmayoḥ māṃsakāmānām
Locativemāṃsakāme māṃsakāmayoḥ māṃsakāmeṣu

Compound māṃsakāma -

Adverb -māṃsakāmam -māṃsakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria