Declension table of ?māṃsakṣaya

Deva

MasculineSingularDualPlural
Nominativemāṃsakṣayaḥ māṃsakṣayau māṃsakṣayāḥ
Vocativemāṃsakṣaya māṃsakṣayau māṃsakṣayāḥ
Accusativemāṃsakṣayam māṃsakṣayau māṃsakṣayān
Instrumentalmāṃsakṣayeṇa māṃsakṣayābhyām māṃsakṣayaiḥ māṃsakṣayebhiḥ
Dativemāṃsakṣayāya māṃsakṣayābhyām māṃsakṣayebhyaḥ
Ablativemāṃsakṣayāt māṃsakṣayābhyām māṃsakṣayebhyaḥ
Genitivemāṃsakṣayasya māṃsakṣayayoḥ māṃsakṣayāṇām
Locativemāṃsakṣaye māṃsakṣayayoḥ māṃsakṣayeṣu

Compound māṃsakṣaya -

Adverb -māṃsakṣayam -māṃsakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria