Declension table of ?māṃsagranthi

Deva

MasculineSingularDualPlural
Nominativemāṃsagranthiḥ māṃsagranthī māṃsagranthayaḥ
Vocativemāṃsagranthe māṃsagranthī māṃsagranthayaḥ
Accusativemāṃsagranthim māṃsagranthī māṃsagranthīn
Instrumentalmāṃsagranthinā māṃsagranthibhyām māṃsagranthibhiḥ
Dativemāṃsagranthaye māṃsagranthibhyām māṃsagranthibhyaḥ
Ablativemāṃsagrantheḥ māṃsagranthibhyām māṃsagranthibhyaḥ
Genitivemāṃsagrantheḥ māṃsagranthyoḥ māṃsagranthīnām
Locativemāṃsagranthau māṃsagranthyoḥ māṃsagranthiṣu

Compound māṃsagranthi -

Adverb -māṃsagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria