Declension table of ?māṃsagṛdhyinī

Deva

FeminineSingularDualPlural
Nominativemāṃsagṛdhyinī māṃsagṛdhyinyau māṃsagṛdhyinyaḥ
Vocativemāṃsagṛdhyini māṃsagṛdhyinyau māṃsagṛdhyinyaḥ
Accusativemāṃsagṛdhyinīm māṃsagṛdhyinyau māṃsagṛdhyinīḥ
Instrumentalmāṃsagṛdhyinyā māṃsagṛdhyinībhyām māṃsagṛdhyinībhiḥ
Dativemāṃsagṛdhyinyai māṃsagṛdhyinībhyām māṃsagṛdhyinībhyaḥ
Ablativemāṃsagṛdhyinyāḥ māṃsagṛdhyinībhyām māṃsagṛdhyinībhyaḥ
Genitivemāṃsagṛdhyinyāḥ māṃsagṛdhyinyoḥ māṃsagṛdhyinīnām
Locativemāṃsagṛdhyinyām māṃsagṛdhyinyoḥ māṃsagṛdhyinīṣu

Compound māṃsagṛdhyini - māṃsagṛdhyinī -

Adverb -māṃsagṛdhyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria