Declension table of ?māṃsadhauta

Deva

MasculineSingularDualPlural
Nominativemāṃsadhautaḥ māṃsadhautau māṃsadhautāḥ
Vocativemāṃsadhauta māṃsadhautau māṃsadhautāḥ
Accusativemāṃsadhautam māṃsadhautau māṃsadhautān
Instrumentalmāṃsadhautena māṃsadhautābhyām māṃsadhautaiḥ māṃsadhautebhiḥ
Dativemāṃsadhautāya māṃsadhautābhyām māṃsadhautebhyaḥ
Ablativemāṃsadhautāt māṃsadhautābhyām māṃsadhautebhyaḥ
Genitivemāṃsadhautasya māṃsadhautayoḥ māṃsadhautānām
Locativemāṃsadhaute māṃsadhautayoḥ māṃsadhauteṣu

Compound māṃsadhauta -

Adverb -māṃsadhautam -māṃsadhautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria