Declension table of ?māṃsadalana

Deva

MasculineSingularDualPlural
Nominativemāṃsadalanaḥ māṃsadalanau māṃsadalanāḥ
Vocativemāṃsadalana māṃsadalanau māṃsadalanāḥ
Accusativemāṃsadalanam māṃsadalanau māṃsadalanān
Instrumentalmāṃsadalanena māṃsadalanābhyām māṃsadalanaiḥ māṃsadalanebhiḥ
Dativemāṃsadalanāya māṃsadalanābhyām māṃsadalanebhyaḥ
Ablativemāṃsadalanāt māṃsadalanābhyām māṃsadalanebhyaḥ
Genitivemāṃsadalanasya māṃsadalanayoḥ māṃsadalanānām
Locativemāṃsadalane māṃsadalanayoḥ māṃsadalaneṣu

Compound māṃsadalana -

Adverb -māṃsadalanam -māṃsadalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria