Declension table of ?māṃsadagdha

Deva

NeuterSingularDualPlural
Nominativemāṃsadagdham māṃsadagdhe māṃsadagdhāni
Vocativemāṃsadagdha māṃsadagdhe māṃsadagdhāni
Accusativemāṃsadagdham māṃsadagdhe māṃsadagdhāni
Instrumentalmāṃsadagdhena māṃsadagdhābhyām māṃsadagdhaiḥ
Dativemāṃsadagdhāya māṃsadagdhābhyām māṃsadagdhebhyaḥ
Ablativemāṃsadagdhāt māṃsadagdhābhyām māṃsadagdhebhyaḥ
Genitivemāṃsadagdhasya māṃsadagdhayoḥ māṃsadagdhānām
Locativemāṃsadagdhe māṃsadagdhayoḥ māṃsadagdheṣu

Compound māṃsadagdha -

Adverb -māṃsadagdham -māṃsadagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria