Declension table of ?māṃsaccheda

Deva

MasculineSingularDualPlural
Nominativemāṃsacchedaḥ māṃsacchedau māṃsacchedāḥ
Vocativemāṃsaccheda māṃsacchedau māṃsacchedāḥ
Accusativemāṃsacchedam māṃsacchedau māṃsacchedān
Instrumentalmāṃsacchedena māṃsacchedābhyām māṃsacchedaiḥ
Dativemāṃsacchedāya māṃsacchedābhyām māṃsacchedebhyaḥ
Ablativemāṃsacchedāt māṃsacchedābhyām māṃsacchedebhyaḥ
Genitivemāṃsacchedasya māṃsacchedayoḥ māṃsacchedānām
Locativemāṃsacchede māṃsacchedayoḥ māṃsacchedeṣu

Compound māṃsaccheda -

Adverb -māṃsacchedam -māṃsacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria