Declension table of ?māṃsacakṣus

Deva

NeuterSingularDualPlural
Nominativemāṃsacakṣuḥ māṃsacakṣuṣī māṃsacakṣūṃṣi
Vocativemāṃsacakṣuḥ māṃsacakṣuṣī māṃsacakṣūṃṣi
Accusativemāṃsacakṣuḥ māṃsacakṣuṣī māṃsacakṣūṃṣi
Instrumentalmāṃsacakṣuṣā māṃsacakṣurbhyām māṃsacakṣurbhiḥ
Dativemāṃsacakṣuṣe māṃsacakṣurbhyām māṃsacakṣurbhyaḥ
Ablativemāṃsacakṣuṣaḥ māṃsacakṣurbhyām māṃsacakṣurbhyaḥ
Genitivemāṃsacakṣuṣaḥ māṃsacakṣuṣoḥ māṃsacakṣuṣām
Locativemāṃsacakṣuṣi māṃsacakṣuṣoḥ māṃsacakṣuḥṣu

Compound māṃsacakṣus -

Adverb -māṃsacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria