Declension table of ?māṃsabhūtā

Deva

FeminineSingularDualPlural
Nominativemāṃsabhūtā māṃsabhūte māṃsabhūtāḥ
Vocativemāṃsabhūte māṃsabhūte māṃsabhūtāḥ
Accusativemāṃsabhūtām māṃsabhūte māṃsabhūtāḥ
Instrumentalmāṃsabhūtayā māṃsabhūtābhyām māṃsabhūtābhiḥ
Dativemāṃsabhūtāyai māṃsabhūtābhyām māṃsabhūtābhyaḥ
Ablativemāṃsabhūtāyāḥ māṃsabhūtābhyām māṃsabhūtābhyaḥ
Genitivemāṃsabhūtāyāḥ māṃsabhūtayoḥ māṃsabhūtānām
Locativemāṃsabhūtāyām māṃsabhūtayoḥ māṃsabhūtāsu

Adverb -māṃsabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria