Declension table of ?māṃsabhūta

Deva

NeuterSingularDualPlural
Nominativemāṃsabhūtam māṃsabhūte māṃsabhūtāni
Vocativemāṃsabhūta māṃsabhūte māṃsabhūtāni
Accusativemāṃsabhūtam māṃsabhūte māṃsabhūtāni
Instrumentalmāṃsabhūtena māṃsabhūtābhyām māṃsabhūtaiḥ
Dativemāṃsabhūtāya māṃsabhūtābhyām māṃsabhūtebhyaḥ
Ablativemāṃsabhūtāt māṃsabhūtābhyām māṃsabhūtebhyaḥ
Genitivemāṃsabhūtasya māṃsabhūtayoḥ māṃsabhūtānām
Locativemāṃsabhūte māṃsabhūtayoḥ māṃsabhūteṣu

Compound māṃsabhūta -

Adverb -māṃsabhūtam -māṃsabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria