Declension table of ?māṃsabhūta

Deva

MasculineSingularDualPlural
Nominativemāṃsabhūtaḥ māṃsabhūtau māṃsabhūtāḥ
Vocativemāṃsabhūta māṃsabhūtau māṃsabhūtāḥ
Accusativemāṃsabhūtam māṃsabhūtau māṃsabhūtān
Instrumentalmāṃsabhūtena māṃsabhūtābhyām māṃsabhūtaiḥ māṃsabhūtebhiḥ
Dativemāṃsabhūtāya māṃsabhūtābhyām māṃsabhūtebhyaḥ
Ablativemāṃsabhūtāt māṃsabhūtābhyām māṃsabhūtebhyaḥ
Genitivemāṃsabhūtasya māṃsabhūtayoḥ māṃsabhūtānām
Locativemāṃsabhūte māṃsabhūtayoḥ māṃsabhūteṣu

Compound māṃsabhūta -

Adverb -māṃsabhūtam -māṃsabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria