Declension table of ?māṃsabhikṣā

Deva

FeminineSingularDualPlural
Nominativemāṃsabhikṣā māṃsabhikṣe māṃsabhikṣāḥ
Vocativemāṃsabhikṣe māṃsabhikṣe māṃsabhikṣāḥ
Accusativemāṃsabhikṣām māṃsabhikṣe māṃsabhikṣāḥ
Instrumentalmāṃsabhikṣayā māṃsabhikṣābhyām māṃsabhikṣābhiḥ
Dativemāṃsabhikṣāyai māṃsabhikṣābhyām māṃsabhikṣābhyaḥ
Ablativemāṃsabhikṣāyāḥ māṃsabhikṣābhyām māṃsabhikṣābhyaḥ
Genitivemāṃsabhikṣāyāḥ māṃsabhikṣayoḥ māṃsabhikṣāṇām
Locativemāṃsabhikṣāyām māṃsabhikṣayoḥ māṃsabhikṣāsu

Adverb -māṃsabhikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria