Declension table of ?māṃsabhettṛ

Deva

NeuterSingularDualPlural
Nominativemāṃsabhettṛ māṃsabhettṛṇī māṃsabhettṝṇi
Vocativemāṃsabhettṛ māṃsabhettṛṇī māṃsabhettṝṇi
Accusativemāṃsabhettṛ māṃsabhettṛṇī māṃsabhettṝṇi
Instrumentalmāṃsabhettṛṇā māṃsabhettṛbhyām māṃsabhettṛbhiḥ
Dativemāṃsabhettṛṇe māṃsabhettṛbhyām māṃsabhettṛbhyaḥ
Ablativemāṃsabhettṛṇaḥ māṃsabhettṛbhyām māṃsabhettṛbhyaḥ
Genitivemāṃsabhettṛṇaḥ māṃsabhettṛṇoḥ māṃsabhettṝṇām
Locativemāṃsabhettṛṇi māṃsabhettṛṇoḥ māṃsabhettṛṣu

Compound māṃsabhettṛ -

Adverb -māṃsabhettṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria