Declension table of ?māṃsabhakṣaṇadīpikā

Deva

FeminineSingularDualPlural
Nominativemāṃsabhakṣaṇadīpikā māṃsabhakṣaṇadīpike māṃsabhakṣaṇadīpikāḥ
Vocativemāṃsabhakṣaṇadīpike māṃsabhakṣaṇadīpike māṃsabhakṣaṇadīpikāḥ
Accusativemāṃsabhakṣaṇadīpikām māṃsabhakṣaṇadīpike māṃsabhakṣaṇadīpikāḥ
Instrumentalmāṃsabhakṣaṇadīpikayā māṃsabhakṣaṇadīpikābhyām māṃsabhakṣaṇadīpikābhiḥ
Dativemāṃsabhakṣaṇadīpikāyai māṃsabhakṣaṇadīpikābhyām māṃsabhakṣaṇadīpikābhyaḥ
Ablativemāṃsabhakṣaṇadīpikāyāḥ māṃsabhakṣaṇadīpikābhyām māṃsabhakṣaṇadīpikābhyaḥ
Genitivemāṃsabhakṣaṇadīpikāyāḥ māṃsabhakṣaṇadīpikayoḥ māṃsabhakṣaṇadīpikānām
Locativemāṃsabhakṣaṇadīpikāyām māṃsabhakṣaṇadīpikayoḥ māṃsabhakṣaṇadīpikāsu

Adverb -māṃsabhakṣaṇadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria