Declension table of ?māṃsabhakṣa

Deva

NeuterSingularDualPlural
Nominativemāṃsabhakṣam māṃsabhakṣe māṃsabhakṣāṇi
Vocativemāṃsabhakṣa māṃsabhakṣe māṃsabhakṣāṇi
Accusativemāṃsabhakṣam māṃsabhakṣe māṃsabhakṣāṇi
Instrumentalmāṃsabhakṣeṇa māṃsabhakṣābhyām māṃsabhakṣaiḥ
Dativemāṃsabhakṣāya māṃsabhakṣābhyām māṃsabhakṣebhyaḥ
Ablativemāṃsabhakṣāt māṃsabhakṣābhyām māṃsabhakṣebhyaḥ
Genitivemāṃsabhakṣasya māṃsabhakṣayoḥ māṃsabhakṣāṇām
Locativemāṃsabhakṣe māṃsabhakṣayoḥ māṃsabhakṣeṣu

Compound māṃsabhakṣa -

Adverb -māṃsabhakṣam -māṃsabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria