Declension table of ?māṃsāśitva

Deva

NeuterSingularDualPlural
Nominativemāṃsāśitvam māṃsāśitve māṃsāśitvāni
Vocativemāṃsāśitva māṃsāśitve māṃsāśitvāni
Accusativemāṃsāśitvam māṃsāśitve māṃsāśitvāni
Instrumentalmāṃsāśitvena māṃsāśitvābhyām māṃsāśitvaiḥ
Dativemāṃsāśitvāya māṃsāśitvābhyām māṃsāśitvebhyaḥ
Ablativemāṃsāśitvāt māṃsāśitvābhyām māṃsāśitvebhyaḥ
Genitivemāṃsāśitvasya māṃsāśitvayoḥ māṃsāśitvānām
Locativemāṃsāśitve māṃsāśitvayoḥ māṃsāśitveṣu

Compound māṃsāśitva -

Adverb -māṃsāśitvam -māṃsāśitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria