Declension table of ?māṃsāśā

Deva

FeminineSingularDualPlural
Nominativemāṃsāśā māṃsāśe māṃsāśāḥ
Vocativemāṃsāśe māṃsāśe māṃsāśāḥ
Accusativemāṃsāśām māṃsāśe māṃsāśāḥ
Instrumentalmāṃsāśayā māṃsāśābhyām māṃsāśābhiḥ
Dativemāṃsāśāyai māṃsāśābhyām māṃsāśābhyaḥ
Ablativemāṃsāśāyāḥ māṃsāśābhyām māṃsāśābhyaḥ
Genitivemāṃsāśāyāḥ māṃsāśayoḥ māṃsāśānām
Locativemāṃsāśāyām māṃsāśayoḥ māṃsāśāsu

Adverb -māṃsāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria