Declension table of ?māṃsānaśana

Deva

NeuterSingularDualPlural
Nominativemāṃsānaśanam māṃsānaśane māṃsānaśanāni
Vocativemāṃsānaśana māṃsānaśane māṃsānaśanāni
Accusativemāṃsānaśanam māṃsānaśane māṃsānaśanāni
Instrumentalmāṃsānaśanena māṃsānaśanābhyām māṃsānaśanaiḥ
Dativemāṃsānaśanāya māṃsānaśanābhyām māṃsānaśanebhyaḥ
Ablativemāṃsānaśanāt māṃsānaśanābhyām māṃsānaśanebhyaḥ
Genitivemāṃsānaśanasya māṃsānaśanayoḥ māṃsānaśanānām
Locativemāṃsānaśane māṃsānaśanayoḥ māṃsānaśaneṣu

Compound māṃsānaśana -

Adverb -māṃsānaśanam -māṃsānaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria